Śrīkoṣa
Chapter 40

Verse 40.20

बदरं खदिरं फल्गु मधूकं किंशुकद्रुमम् ।
फालवेतं च खर्जूरं नीपनारङ्गशिंशुपम् (ख्: नारदशिंशुपम्) ॥ २० ॥