Śrīkoṣa
Chapter 40

Verse 40.21

पिप्पलं वृक्षमश्वत्थं पिप्पलीविटपं महत् ।
सुरदारु हरीतक्यं वकुलं चाप्युदुम्बरम् ॥ २१ ॥