Śrīkoṣa
Chapter 40

Verse 40.22

कालाख्यं पुष्पकूलं च वैरं चान्यत्फलद्रुमम् ।
फालस्यं भूर्जवृक्षं च पलाशं कृतमर्दकम् ॥ २२ ॥