Śrīkoṣa
Chapter 40

Verse 40.24

सरलं कुठजश्शाकः शमीश्रीवेष्टकेतकाः ।
असनस्पन्दनाख्यं च स्तबछस्तबकेति च ॥ २४ ॥