Śrīkoṣa
Chapter 40

Verse 40.25

सारवन्तो (क्, ख्: * * * सिद्धा) मखीया ये सुसिद्धा लोकपूजिताः ।
ग्राह्यास्तरूत्तमास्सर्वे कर्मणि स्थापनादिके ॥ २५ ॥