Śrīkoṣa
Chapter 40

Verse 40.28

केचित् फलवशेनैव विहिताश्च फलार्थिनाम् ।
निष्कामानां च विहितास्सर्वे सर्वफलप्रदाः ॥ २८ ॥