Śrīkoṣa
Chapter 40

Verse 40.33

केतुदण्डानि दीर्घाणि शिखराणां शिरोपरि ।
आहरेत यथाशास्त्रं छायाशुष्ककृतानि च ॥ ३३ ॥