Śrīkoṣa
Chapter 40

Verse 40.34

भङ्गभेदक्रिमिच्छिद्रसिंह-ऋक्षनखक्षतैः ।
दोषैरशनिपाताद्यैर्नाहरेद्दूषितानि वै ॥ ३४ ॥