Śrīkoṣa
Chapter 40

Verse 40.36

याथावद्ज्ञातुमिच्छामि रथादीनां च संस्थितिम् ।
प्रमाणं ध्वजदण्डानां मण्डपान् मण्डयन्ति ये ॥ ३६ ॥