Śrīkoṣa
Chapter 40

Verse 40.37

स्वानुकूलदिने शुद्धे गुरूणां सम्मतेन च ।
मानभादौ तु सर्वत्र चिन्तयेत् सह शिल्पिना … ३७ ॥