Śrīkoṣa
Chapter 5

Verse 5.113

कुर्यात् सञ्चारमार्गं तु शिष्टं पङ्क्तिद्वयात्तु वै ।
दशकं दशकं ब्रह्मन् प्रतिकोणं तु मार्जयेत् ॥ ११३ ॥