Śrīkoṣa
Chapter 40

Verse 40.41

काष्ठं लेपं तथालेख्यमिष्टं भूतिव्यपेक्षया ।
तत्राप्तानां द्विजार्चासु स्थितिर्मोक्षाप्तये स्मृता ॥ ४१ ॥