Śrīkoṣa
Chapter 40

Verse 40.43

यतीनां मुक्तसङ्गानां हृदि सर्वेश्वरे हरौ ।
एहि ?श्रेष्ठतरं विप्र अर्चादेशं सुलक्षणम् ॥ ४३ ॥