Śrīkoṣa
Chapter 5

Verse 5.114

शेषाच्छोभोपशोभानि भागैर्द्वाराणि कारयेत् ।
प्रपूर्य कर्णिकाश्चातो यथा कृत्स्नैश्च तच्छृणु ॥ ११४ ॥