Śrīkoṣa
Chapter 40

Verse 40.60

प्रयोजनवशाच्चापि महत्त्वं बिम्बकर्मणि ।
विहितं क्रमशश्चैव स्वस्वमानादिना सह ॥ ६० ॥