Śrīkoṣa
Chapter 40

Verse 40.61

तथा फलवशाच्चैव विज्ञेयं हि फलार्थिना ।
निष्कामानां च कथितं सर्वं सर्वफलाप्तये ॥ ६१ ॥