Śrīkoṣa
Chapter 40

Verse 40.66

चित्रशैलमयीं मुक्त्वा प्रतिमां महतीं च याम् ।
मृद्धातुदारुजं विप्र घटते (क्, ख्: घटने) कथमन्यथा ॥ ६६ ॥