Śrīkoṣa
Chapter 40

Verse 40.68

भक्तिश्रद्धापराणां च पूजार्थं हि चलाचलम् ।
तत्रायतनतीर्थानां यात्रायां गमने चला ॥ ६८ ॥