Śrīkoṣa
Chapter 40

Verse 40.69

प्रतिमाप्रयतानां च दद्याद्दोषादिकं विना ।
पूजितामुष्मिकीं सिद्धिमैहिकीं च प्रयच्छति ॥ ६९ ॥