Śrīkoṣa
Chapter 40

Verse 40.71

चलस्थिरविभागेन विहितं सर्व एव हि ।
मृण्मया लेशतः प्रोक्ताः प्रान्तपीठास्तु केवलाः ॥ ७१ ॥