Śrīkoṣa
Chapter 40

Verse 40.73

व्यापकं हि यदन्येषां शैलहेमादिकात्मनाम् ।
द्विषट्काङ्गुलमानाच्च द्विहस्तान्तं महामते ॥ ७३ ॥