Śrīkoṣa
Chapter 40

Verse 40.74

कुर्यादङ्गुलवृद्ध्या तु भद्रपीठगणं शुभम् ।
त्रिविधैरङ्गुलैः प्राग्वद्यथाभिमतलक्षणैः ॥ ७४ ॥