Śrīkoṣa
Chapter 40

Verse 40.78

एकपादाम्बरस्था (न) ये बोद्धव्याः पार्थिवैर्विना ।
प्रनालरहितास्तेवै पादगात्रविभुषिताः ॥ ७८ ॥