Śrīkoṣa
Chapter 40

Verse 40.79

दर्पणोदरवत्कार्याः परिशिष्टा महामते ।
मुक्तामालासमोपेतैरर्धचन्द्रैस्सदर्पणैः ॥ ७९ ॥