Śrīkoṣa
Chapter 40

Verse 40.85

मूलतः कण्ठदेशाद्द्वौ भागौ बाह्याद्विशोध्य च ।
त्रिधाग्रं मूलतः कृत्वा मध्यमं व्रजनिर्गतम् ॥ ८५ ॥