Śrīkoṣa
Chapter 40

Verse 40.86

जलोपभोगकान्तोऽपि (ख्: जलोपभोगरात्रोऽपि) विद्धि भागद्वयोपरि ।
रचनोपर्युदुद्दिष्टा (क्, ख्: रचनोपर्युद्दिष्टा) कार्या कर्माणिनी ? च सा ॥ ८६ ॥