Śrīkoṣa
Chapter 40

Verse 40.89

भूषयेद्गात्रदेशेभ्यः पुष्पैः पत्रैस्तु साङ्कुरैः ।
भवेच्छशिकलाकारलाञ्छनैस्स्वधियाऽथवा ॥ ८९ ॥