Śrīkoṣa
Chapter 40

Verse 40.90

कुर्यात्तदुत्तरे पद्मं सचक्रं केवलं तु वा ।
आनतं तं बहिः कुर्यादाभोगंवाननं (क्, ख्: वामनम्) महत् ॥ ९० ॥