Śrīkoṣa
Chapter 40

Verse 40.92

सन्निवेशमतस्वाङ्गं गात्र * * * * गैस्सह (ग्, घ्: गात्रनदरगैस्सह) ।
न च प्रासादभद्रं च एकाग्रमवधारय ॥ ९२ ॥