Śrīkoṣa
Chapter 40

Verse 40.94

बाहुल्यवन्तं बाहुल्यात्तस्मिं * * * * शिरो न्यसेत् ।
स्तम्भं सुवृत्तं विहितं श्लक्ष्णं वा चतुरश्रकम् ॥ ९४ ॥