Śrīkoṣa
Chapter 40

Verse 40.95

अष्टाश्रमथवा रम्यरचनारचितं तु वा ।
बाहुल्यात्त्रिगुणाद्दीर्घं विहितं स्तम्भवेष्टनम् ॥ ९५ ॥