Śrīkoṣa
Chapter 40

Verse 40.98

इत्येषां रचनां कुर्यदपरां वाऽब्जसम्भव ।
प्रफुल्लपद्मैरापूरात् कर्णिकाकेसरान्वितैः ॥ ९८ ॥