Śrīkoṣa
Chapter 40

Verse 40.107

षडश्रा वर्तुलाश्चापि चतुरश्रा अथापि वा ।
स्वदलेन समोपेतं चतुरश्रस्य कल्पयेत् ॥ १०७ ॥