Śrīkoṣa
Chapter 41

Verse 41.1

उक्तमार्गेण चोद्दिष्टं मान्त्रं संस्थापनं तु वै ।
यथावदुक्तं तदहं ज्ञातुमिच्छामि साम्प्रतम् ॥ १ ॥