Śrīkoṣa
Chapter 41

Verse 41.7

विधेयं षड्भिरंशैस्तु पीठं श्लक्ष्णं समं शुभम् ।
सुवृत्तं चतुरश्रं वा स्वपद्मं केवलं त्वथ ॥ ७ ॥