Śrīkoṣa
Chapter 41

Verse 41.8

चक्राम्बुरुहयुक्तं वा तदुच्छ्रायं विधीयते ।
अर्धभागेन बाहुल्यात्तत्सार्धं सकजस्य च ॥ ८ ॥