Śrīkoṣa
Chapter 41

Verse 41.10

कोणेषु शङ्खनिर्माणं शङ्खाद्यं वा चतुष्टयम् ।
वर्तुलस्य न ते कार्यास्तथैव कमलोद्भव ॥ १० ॥