Śrīkoṣa
Chapter 41

Verse 41.13

खातं भागं समं चैव सार्धं दैर्घ्याद्विधीयते ।
जलाश्रयं तु परितः खाताद्भङ्गसमं बहिः ॥ १३ ॥