Śrīkoṣa
Chapter 41

Verse 41.21

यथायथा च विस्तारं समभ्यूह्य तथातथा ।
आदाय खातपूर्वेभ्यो मध्यदेशे तु योजयेत् ॥ २१ ॥