Śrīkoṣa
Chapter 41

Verse 41.23

पद्मं साधारणाज्जालं युज्यतेऽभ्यर्चितं यथा ।
इति विस्तीर्णभागानां विभागं हि यथोदितम् ॥ २३ ॥