Śrīkoṣa
Chapter 41

Verse 41.24

कृत्वाथ रचयेद्यत्नाद्बाहुल्यं मेखलादिकैः ।
जलाश्रयसमेनादौ तदुद्देशात् क्रमेण तु ॥ २४ ॥