Śrīkoṣa
Chapter 41

Verse 41.25

शोधयित्वानुपादेन बाहुल्यं दिक्चतुष्टयात् ।
त्रिचतुः पञ्च वा षड् वा ततः पुच्छाश्रितेर्भजेत् ॥ २५ ॥