Śrīkoṣa
Chapter 41

Verse 41.27

कुर्याद्वै किङ्किणीजालद्वयेन नलिनीं शुभाम् ।
मुनिभक्ते तु बाहुल्ये षोढा कमलसम्भव ॥ २७ ॥