Śrīkoṣa
Chapter 41

Verse 41.29

अधस्ताच्छुक्तिभागस्य वृत्तं कुर्यात् सकर्णिकम् ।
वृत्तासनं च विहितं चतुरश्रं समन्ततः ॥ २९ ॥