Śrīkoṣa
Chapter 5

Verse 5.123

ग्रीवांशं तत्र येनैव पञ्चभिश्चोपकण्ठकम् ।
दशांशेन (ख्: दशकेन तु) तु कोणानि शेषैश्शोभादयस्तथा ॥ १२३ ॥