Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 41
Verse 41.33
Previous
Next
Original
गङ्गायमुनयोर्मध्ये वरुणं यादसां पतिम् ।
मध्यतस्तदुदग्भागे भद्रपीठस्य कल्पयेत् ॥ ३३ ॥
Previous Verse
Next Verse