Śrīkoṣa
Chapter 41

Verse 41.35

दिक्चतुष्कमतश्शेषमापूर्यं किङ्किणीगणैः ।
द्रव्यजे चलबिम्बे वा अङ्गुलैः परिनिर्मिते ॥ ३५ ॥