Śrīkoṣa
Chapter 41

Verse 41.36

अथोर्ध्वं तु नृपादीनां हितं नानानिवेशनम् ।
महाधनानां चान्येषां शुभेप्सूनां च कीर्तये ॥ ३६ ॥