Śrīkoṣa
Chapter 41

Verse 41.38

वृषोत्सर्गफलेनाशु निवृत्तिं तस्य कर्मणः ।
कृत्वा तदनु वै कुर्याद्धरेस्संस्थापनं पुनः ॥ ३८ ॥