Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 41
Verse 41.39
Previous
Next
Original
विशेषकर्मनिचयं प्रत्यस्तमति (ग्, घ्: प्रत्यस्त्रमति) यत्र वै ।
सङ्कल्पादेव नाधर्म ? (क्, ख्: सङ्कल्पादेव ना * * * मजीव) माजीवमभिविन्दति ॥ ३९ ॥
Previous Verse
Next Verse